पृष्ठम्:सामवेदसंहिता भागः १.pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३० सामवेदसंहिता । [३प्र० १,१,६ “'इन्द्रः” एवमस्माभिः सुतः इष्टः सन् “ऋभुक्षणम् ”() [‘बाषपूर्वस्य (६,४,८ पा° ) इति दीर्घभावः] यागादिकर्म कर णेन महान्तम् | सर्वेषां भाणां श्रेष्ठ' सौधन्वनं वा()। अथवा हृतोय-सवने प्रजापतिसवित्रोर्मध्ये सोमपानेन महन्त रयिं( २) दातारं) ] + ऋ भम्'() ममपानन मय ३ विहाय देवत्वं प्राप्त तादृशम्() } एवमकं देवं “नः” अस्मभ्यम् “इषे() (४) -'भ झ' इति महद्म सु दशमभ नि०३,३ । (4) "ऋभुर्विभनजति सुधन्वन यान्निरम वयः पत्राः बभयुः । तेषां प्रथम नयां भवग्निशमा भवन्ति, न मध्य मेन' इति नै•११.११ । /० भरिति मेधाविनामसु धर्मं पदम् नि०२,१५। देवतकाण्डेप निघण्टो । ल, रक्षानदवतख कर ये नादिषु दशमम पदम्. न च बहुवचनान्तंभ । तत्र चाल नैनम् -'भवउरुभान्तोति वर्णेन भान्नति यमेन भवन्तीनि वा" इत्यदि -"नदे- सदृभोप भइनञ्चनेन चमभस्य च संनवं न वहनि दश तयौष भूतानि भवसि". इत्यपि ‘थादित्य रमयोःयमभ बजधानं"इति च ११.१६ ।। (३) 'qत्र लक्षणं धनम्' इति वि० । 'शथिरिति धम-नाम, रादीन-वर्णव". इति मै ४,५० । (१) - रुषएवायं वि०-सम्मतः । (२) -'gभ म मेधाविनम' इति रयिमित्यस्य विशेष यो वि० ।। (५) तदिदम। न भवं दीयो मन्त्रोऽयम् -“विीं शसी तरणित्वेन बाधतो मी नमः सम्म घनत्बमानाः। मेधन्वना ऋभवः सचतमः संवत्सरे समपद्यत भौतिभिः। (११२,४.५ )" रति । थारू नेथमेवं ' याद्याता ‘कृत्वा कर्मणि क्षिपत्वेन धोढारो मेधा- विनो वा मनसः सतो ऽस्मत्वमा नशिरे से धन्वना ऋभवः श्रद्धयाना या मरषज्ञ वा ओं था।भरे समय धीतिभिः कर्मभिः' इति । (८) - ‘चतुयक यधम द्वितीयाध इष्टयम् पप्तनम्'इति वि०।।