पृष्ठम्:सामवेदसंहिता भागः १.pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ सामवेदसंहिता। [३प्र० १,१,५ र्किणः। इन्द्रवाणो३। शशयि। अनू५सना। ५यि। डा ॥ २४ ॥ ८४ "गाथिनः() गीयमानसामयुक्त उहातारः "इत्रम् इत्” इन्द्रमेष "वहत्" इहता ‘त्वमिथिहवामहे-इत्यस्या पृथुत्पनेन वृहन्नामकेन साम्ना() ‘प्रनूषत" स्तुवन्ति । "प्रकिण” अर्चन हेमन्त्रोपेता होतारः "अर्जेभिः” उक्थरूपै मेन्वै रनूषत । ये त्ववशिष्टा अध्वर्यवः तं ‘वा ” वाभि र्यरूपाभि ‘इट्रम्" अनघत । अर्क-शब्दस्य मन्त्र-परत्वं याष्केनोक्तम्(५,४) ‘अर्को मन्त्रो भवति यदनेनार्चन्तति१) ॥ ५ ॥ ८४ --


- -

=

=

= (९)-गायति गनभस दृशते नि १,११ । आयानि सममि' इति बि। । (२) --उदय कस्यस्य ततौच-प्रथम १५इमस द्वितीया ‘वामिविवासर' इति। अस्वानुभ्यग्राणि दश साप्तानि। तर गेधशागस्य चतुर्थ प्रयसे गु ते ३ (२८-२९॥ रषगानस्य पथमे रकश् (१०, द्वितीये रकम् (२२)-जशगस्य द्वाविंशतितमे गयोः सम्नरश ति --कणागल प्रथमे पञ्चमम्, तृतीये वडम्, तृतथ द्वितीये प्रथमम्, पचमे गोडमं दशदशति यथा पक्ष । जब शरगख प्रथमा थायोयमेव तदिति यपदिश्यते । मानसञ्जयंपकं प्राप्त ।। (९)--"को देवे। भवति यदेगसर्पति । कें अन्न भणति यदनेनाति। जर्षभम् भवत्य' ति भतानि । भै यो भवति सहनः कङशि"नि ने•४,४