पृष्ठम्:सामवेदसंहिता भागः १.pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ० ० सामवेदसंहिता । [२प्र०२,४,१० ‘वातः() वायुः() { न:" अस्माकं "झदे’ ह्याय(९yभेष- अम्"() जैषधम् [उदकं वा] “आ वातु” आ गमयतुकीदृग्भू तम्? “शम्भुरोगशमनस्य भावयित्व() “मयभु” मयसः सुखस्य च भावयिट(१) अपि च "'नः" अस्माकम “‘श्रय 'घि’ ‘प्रता रिषत्” प्रबर्धयतु() ॥ १० ॥७० इति मायणाचार्य-विरचिते माधवौथे ममवेदार्थप्रकार छन्दोयाब्द्याने द्वितीयाध्यायस्य मनसः स्वधडः ॥ ५ ॥ (१)-'वनो वानीति मम-इत्यादि ने० द0 १०.३४ ।। (२ -अम्लोरिडस्थो देनेः । तथाहि-‘बायर्षन्त्रोपान्तरिक्षस्थान ति नै५ ई० ०." । ‘घनो मथस्थाना देवनाःतासां वायुः प्रथमगामी भवनि' इति नै० ३० २०, १ । (९)-‘हृदयस्य'इति वि• तनये 'षष्ठार्थे चतुर्थी’ (२.३६२) इति वचनादिच । चतुर्यो। (७)- पमित्यथेति वि० भेषज मिर्दक नाम ढनचत्वारिंशतस पद म् नि०२,१.१२ । (५:-'भु' सुखम्य भावयित, दम सुखकरमित्यर्थः इति वि० । (१) कालन्तरे ससस्य भावथितू, अथवा मयो बलं तस्य भावयितू'इति वि० । शमिति मील नामस (नि०३.) ऊनविंशतितमं पदम्, सयति तु मथदसिति रकार्थयोअभयोः कालभेदेन थाप्न बिबर सम्प्रतम् । । (०)- 'बत आयातु मेषश्यानि शम, मयोभु च न इयाथ प्रबईयतु ष स वायुः -इति नैरुत याद्यान द९ १०.२४ ॥