पृष्ठम्:सामवेदसंहिता भागः १.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प९ २,६,३२ ] छन्दशार्चिकः । ३9 अथ ष्टतया । कुसोदी कागव ऋषिः । १र २ग २ १ २ २ १ २ २ र २२ अतूनइन्द्रक्षमन्तच्चित्रं ग्राभमङ्गभाय । १र ३२ ।। महाहस्तीदक्षिणेन ॥ ३ ॥ ५३ क्षिप्रनामसु(२) नु-मच्चियादिए पठित(५) तथापि तदीयाम- म्भवात् समुच्चयार्थीव्र ळ (') ॥ न च ते लोके प्रतिषेधार्थ एव, स्वाध्याये तु प्रतिषेधार्थ उपमार्थवेति द्विविधः ; यत्र पदे नान्वोयते, तस्मात् पूर्न प्रयुज्यमानः प्रतिषेधार्थःउपरिष्टात् प्रयुज्यमान उपमार्थःतथाच यास्क उदाहरति ‘उभयमन्वध्ययं नन्द्रं दैवममंसतेति प्रतिषेधार्थः परस्तपचार स्तस्य यत् प्रतिषेधति, दुर्मदासो न मायामित्युपमाशीच उपरिष्टादुप नारस्तस्य येनोपमिमते(,२.,}" इति । अत्रीपमा वचिन ह्य शब्दस्योपरि प्रयुक्तत्वादुपमर्थः खोर्हतः ॥ २ ॥ ५२ ५३ उत्तरार्चि कस्य १,२.६.१ । २ १ (२) "वप्र नामन्युमणि षष्ठशनः क्षिप क8 ’ में4{ वनोपकर्षे"ति नक कम ३,२.१५ / (४) निवडतोय.पीय चत ईशखण्ड। दनन्तरम् । (५) अथर्यसे सन् ? कति मन्त्रे '4' इति । विवरण केन। त् थथा। श्र, तस्य 'मः इत्यस्य विवरणं पादप्रक्षार्थ लुक्भ । पट प्रन्यं खलु न. . म६ १२ रेटेः श्र .यन, नधाय नः मरणम् अस्तु इथेन ऽर्थ को बदः इत्यपि न लभ्यते ।