पृष्ठम्:सामवेदसंहिता भागः १.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०२,५,६] छर्दश्राद्धक ३७१ बच गवसी । शशुनःशेप ऋषिः । २ ९ २ १ २ २ १ २ योगेयोगेतवस्तरंबाजेवाजेहवामहे। १ २ २ १ २ २ १ २ सखायइन्द्रमूतयें ॥ ८ ॥ ४९ २ १ मश्चमू२ । धूनाइट्सताःआऽ२इ। पिबेदस्य२३ २ २ ४ ४इइ । त्वमा२इशT५इषा६५६इ ॥ ५ ॥ ४८ हे "इन्द्र!" ‘ते’ त्वदथे ’ "सुत:" अभिषतो यः "मोमः " “चमसेषु"() एतन्नामकेषु पात्रेषु तथा "चमूप" | चमन्ति। ) भक्षयन्यत्रेति] च स्वग्रहः तेषु च "आ " । सर्वतः अस्ति ‘अस्य" () तमेतं समं "त्वम्" "पिब इत् " इवधारणे पिबेव । कथं मम समपान-योग्यता ? तत्राह--हे द्वन्द्र ! त्वम् "ईशिथि तस्य त्वमखरो भवमि खल : यत र बं ततः पिबति समन्वय ईश ऐश्वर्य (ग्र० आ ०) लटि *ई श: से (७,२,१०)" इति इडा गमः ॥ ८ ॥४८ वाज “योगे योगे ” प्रवेशे प्रवेशे तत्तत्कर्मपक्रम(') 'वाजे" ४' उत्तरार्चि कस्य १,२.११,१। २४ (१‘बहु वचनं , बहुज्ञi५ क्षम् )--, बहष , इष . अथ५वण-फ नकोष’ नि थि० ।। (१) चम.इम. बम. अदन ३० प° । (२) ' स्य भोमस्य. थ भी निर्देशात् एकदेशमिश वक्षःइति वि । (--'योग नियोग यापारः कर्म श्वम दि. नधिम् भईgि'त वि०।।