पृष्ठम्:सामवेदसंहिता भागः १.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६६ सामवेदसंहिता । [२ प्र० २,२,६ अथ पनी। मधुच्छन्दा ऋषिः । २ २ १ ९ ६ १ ९ ३ १ २ सुरूपकृत्नुमूतयेसुदुघामिवगोदुहे ।। २ २ २ १ २ जुहूमसिद्यविद्यवि ॥ ६ ॥ ४६ १ ४ ५ २ १ २ग 11 स्टु। पक्रनुनयाइ । सुदुघाम्। इवगो २ ।। १ २ २ ५ २ १ २ १ दुझ्या३१उवा२३। ज३४पा। जुझमास। द्यविद्यविया३१ उवा२३ । ज३२३५पा ॥ ३३ ॥ “सु रूप कदम्" भन रूपोपेतस्य कर्मणः क र्तारम् इन्द्रम् "ऊतय ” अस्मद्रथ "द्यविद्यवि " प्रतिदिनं "जुहूमसि (') अवयामः । ग्राझाने दृष्टान्तः "गोदुहे" गो धुग "सुदुघाम् इव" सधै दो। गामिव, यथा लोके गोयं दोग्धा तदर्थं तस्याभि मुख्येन दहनयां गामाश्रयन्ति तह () ॥ वस्तोरित्यादिषु ४६ उत्तरार्चिकस्य ४,१,१५,१ । २२ I शाक्करवर्णम् । (९ मसशस (, १,४{भ०) रूपम् । २ः 'तदुक्तं भवति, यथा ग-दो-कर्षार्थ’ तथा एव भदं ।नाम चाश यति, तद्वन् -इति वि०।।