पृष्ठम्:सामवेदसंहिता भागः १.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२ सामवेदसंहिता । [२प्र०२,२,४ यथ चतुर्थी । श्रुतकक्ष छ षिः ॥ १ २ २ १ २ २ १र २र २ १ २ इन्द्रायमद्वनेसुतम्यरि’ोभन्तुनोगिरः। ३ १ २ ९ १ ९ अर्कमर्चन्तुकारवः ॥ ४ ॥ ४४ ४ ५ र ४ ५ ४ २ १ र २ १ । इन्द्रायमदनाइ । सुताम्। इन्द्रायमझनेसुताम् । तदित्ः सदेवार्थः प्रयोजनं येषां तादृशाः सन्तः(२) "त्वा" त्वाम् जरामहे ३) स्तमहे। “उ” इति पादपरणः। "कणः " कणूगोत्रोत्पत्राः अस्मदीयाः पुत्राय ‘उकथभिः (५) उचैः शस्त्रैः "जरन्ते'() त्वां स्तुवन्ति (३) ॥ ३ ॥ ४३ “मदने" "माद्यतेः कनिए’ मदन शोलाय “इन्द्राय" तदर्थं सतम्" अभिषुतं सोमं "न:" अम्मदीयाः ‘गिर:” स्तति-लक्षण- वाचः) "परिष्टोभन्तु" "स्तोभतिः स्तुति कर्मा (नि ० ३१४,४) के == =

= = =

= = --- - ४४ उत्तरार्चिकस्य १,२,४,१ । २० (२) उत्तर वाक्यं जरते इति दनतं इहापि जरामहे इत्यथरः । (२ - -माप्तमिक बहुल-चन भिमयैर्भभ ' वः (७,.११ । (e. 'अरति' इति अर्थ ति कर्म प्रा भन्न पदम नि०३१४ ।। (५)--विवरण-गते न क ण : जरन्नं इयं कदर्यक्षेत्र व्यायः । । तथा च 'कण ' कण स्य पुत्र। , मेधातिथि-प्रyaथ -इनि। (५-'शिरः स्नु यो शिरो यजते-ऽति नै०१.२ ९५॥