पृष्ठम्:सामवेदसंहिता भागः १.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता । ३ ५६ [२प्र० २,२,१ ४ ५ ४र ५ ५ ५ ५ २ १ I पान्तमावोअन्धसाः। इन्द्रामाभि। प्रगायाता ३। ब३इइ। विश्वासाहम्। शताक्राह्वम्। च ३हाइ । म५हइष्ठचा३ । हाइड्। षण२ । ना२३ ५ ग र ४ोहोवा। उ३२३४पा ॥ १६ ॥ ‘प्र पान्तम्" अभिमुख्येन पिबन्तं [पा पाने (वा०प०) छन्दसः शपोलुक् () ‘सर्व विधयच्छन्दसि विकस्यन्ते" इति ‘न लोकाव्यय" (२३.६८ पा०इति प्रतिषेधाभाव । ततो- ,) षष्ठ ऽन्धमइत्यत्र 'कर्तृकर्मणोः" (२,३.६५पा०) इति घऔ] : सोम- माभिगस्येन पिवन्तम् एतादृशम् “इन्द्रम्" “प्र गायत" प्रक पैणाभिष्टत । कीदृशम् ? "विश्वासाहम् " सर्वेषां शबूणः मभिभवितारम् “मव्वषां भूतजतनां वा" अतएव “शतक्रतुम्"- () बहुविध प्रज्ञानं "बहुविध कर्माणं वा " "चर्षणोनाम्'(१) 1 अध्यक्ष ड-वत हव्यम् । () शब् लुकि पिकत्वाभावातं पिबदेशभावः ।। (१), 'तम’ ति बञ्जनम सु दशमम् नि०२. ‘क्रतुः इति प्रशनाम सु पञ्च अ (नि०३.९! क में नस छ च एकदशम् नि०२,१।। (२) 'चर्षणथ मनुष्याः नि०२.३,२) । १8-बहुवचनं चतुय‘-ब ऽवचनार्थं, यशमन म येभ्य इत्यर्थःइति वि० ।।