पृष्ठम्:सामवेदसंहिता भागः १.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० सामवेदसंहित | [२ न०२,१,१ स्तुत्यं “नरं” नेतारं) “वृषाहम्"(७) वृणां शत्रु-मनुष्याणाम् अभिभवितारम् ‘मंहिष्ठम्") दाटतमम् ॥१९॥३९ इति सायणाचार्य विरचिते माधवीये मासयेदार्थप्रकाशे इन्धने द्वितीयाध्यायस्य टुनीथःखण्डः ॥ २ ॥ अथ-चतुर्थ खण्ड मयं प्रथम । श्रुतकक्षक्षः । १ २ ३ १ १ २ २ १ २ अषा शिष्युन्धसःसुदक्षस्य प्र दोषिणः । २ ३ २ २ १ २ इन्दोरिन्द्र यवाशिरः ॥ १ ॥ ३१ “शिप्री () [*शिप्रे हन नासिके वा(२)] शोभनन्हनुः (१)-‘नरं नराकारम्'इति वि० ।। (०)--इदमि सङः (..६) इति ण ‘पूर्वपदात् (८,२,३०९)"-इति पदे कपमिदम् ।। (८) - संहति दान कर्मसु अन्यम् । तस्य टचि “टुश्चदसि (५,२,५६) इती ४गि रूपम् । ()-प्रशस्त शिप्रे यख-सुशिप्र । ( २)-- इलेतत् षष्ठयोष--वचनम् (१,४१९! ४ गतो. कायि-तद्धि जज्ञि