पृष्ठम्:सामवेदसंहिता भागः १.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०२,२१०] छन्द आर्थिकः । २३७ अथ दश।। इरिमिठऋषिः* । ३ १र २ २ १ २ २र २ १ २ २ २ प्र सम्स्रजश्चर्षणेनाभिद्र स्तोता नव्यं गर्भिः। नरं नृषाचं महिष्ठम्, ॥ १० ॥ ३० “नदीनां सरितां “सङ्गमें' सङ्गमने च ईदृग्विधे देशे क्रियम णया ‘धिया" स्तुत्या() ‘विप्रः" मेधावी() इन्द्रः ‘‘प्रजायत'(६) प्रादुर्भवति, स्तुतिं श्रोतुमिति शेषः(५) [गिरीणामित्यत्र ‘नामन्य तरस्यम्(६,११७इति नाम उदात्तत्वम्(') ॥ ‘सङ्गमं-‘मङ्गौ' च इति पाठे ॥ ८ ॥ २८ “चर्ष णोनी’ मनुष्याणां मध्ये(') “सम्राजं सम्यग् राजमा (२)- धिथ। प्रशय'-इति वि। धीरिति प्रजा नामम मतं मम पदभ मि ५ ३.९ ।। (२) - बिप्रति मेधाबि नामम प्रथम प नि ११५ । (४ - कोणममान्य प्रत्ययः (१.४.३) मन्त्रं विप्रोथथन इति प्रकृति- भावोऽयपरे इति ई,१,११५) । (४)- ‘भवति - यत्र , यत्र बहूदकं, म छ•तष षीद- एतदुक्तं प्रदेशे बहव अध कम्य पानाथम' यदि थि७ ।। (१)-‘धर्षयःइति मगध-कामम् गणमम नि०२,२ ।। ४ ३ क