पृष्ठम्:सामवेदसंहिता भागः १.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ सामवेदसंहिता । [२प्र० १,५,८ थथ अष्टमी । प्रगाथः काणऋषिः । २ १ २ ३ १र २ २ ! २ १ ९ काऽस्य वृषभी युवा तुविग्रोवो अनानतः ।। २ १र २ ब्रह्मा कस्त७ सपर्यति ॥ ८ ॥ २८ र ४ १ग । कू२३४वस्यवा५वृषभोयुवा। तुविनोबो२। अना- नताः। ब्रह्माका३स्ताम् । रे २३आ२३इन्छ। स- पर्या२३ता३४३इ। छोर३४५इ। डा ॥ २६ ॥ ४ ५ ४ ५ २ s र २ । कुषाकुवा। स्यवृषादेभोयुव३ । ओ३४। चाचे इ। तुबिग्रोवोश्राइनानता३ः। औ३४। दोइ । । २ २ "स्यः" स“ वृषभः" वर्षिता "युवा” नित्य तरुणः "तुविग्रीवः" प्रवृद्ध ग्रोवः() “अनानतः कदाचिदप्यनवनतः इन्द्रः “ » (१।--गुंब वप्रोषः, पुरुषायः अज्ञपयत्यर्थः । कथभिस्रोषग्रीवः ? ऽयत- परमल स्वरूपमात् । सर्वतः प्रतिपादकः सर्वतोक्षिशिरोमुखःसर्वतः प्रतिमा झोके सर्वमत्य तिष्ठति' इति वि•। तुवि-इति भइ पथीयः नि० ३,१,३२ ।