पृष्ठम्:सामवेदसंहिता भागः १.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता । [२ प्र० १,५,७ २३२ अथ सप्तम। श्यावाश्वदृषिः । ३ १ २ ३ १ २ १ २ अद्य न देव सवितः प्रजावत् सावः सौभगम्। परा दुधग्नय७ सुव ॥ ७ ॥ २७ तथोक्ता "इ"() अवधारणे "नः" अम्माकं बोधन्मना एव ‘‘प्रस्तु सर्वदास्मद्भासितानि जानात्वेबेलधेः [यदा एतादृश इन्द्रः नोमकं सम्वन्धि यसै भवत्विति] किं ततः ? “शक्रः ” सङ्गार्म शत्र-हनन -समर्थं इन्द्रः "ग्राशिषम्" अम्मदीयां स्तुतिम् । [आशासनं वा] “शृणोतु (४) ॥ ‘बोधन्मना ‘बोधिन्मना इति पाठीौ ॥ ६ ॥ २६ हे ‘सवितः(९) देव । ” 'न’ अस्मभ्यम् “अद्य' अस्मिन् यागदिने "प्रजावत्" पुत्राशुपेतं "मौभगं धनं() "सावीः” (२) -'इदिति पद परशः-इति वि० ।। (७) -एन्नतम् भवति - यदरं प्रार्थयामि . तह् णातु भौ, तुला च गुरुः गुडा च सम्पादयतु' इबि वि० ।। ( १) 'सविन शादिन्यः तस्य न स्वे धनम् हे मजित-इति बि० । ‘सवित, सर्वस्य प्रभविना"-इत्यादि नैरुक्तम् १९३,७, 'चादित्यपि सविनयते" इत्यादि ५ तॐ वं में दूसरखण्ड। - (२) भमिति धननभ, शोभनं भगं सुभगम्, सुभगमेव सौभगम् आर्थिक सहितः शंभनं धनमित्यर्थः।