पृष्ठम्:सामवेदसंहिता भागः १.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
३१७
छन्दआर्च्चिकः ।

र ५ 1 अपिबन्काद्वःसुताम् । इन्द्राद्य २इ। सहाशे २ ।। १ । सावाहुवे २। तत्रादार३३। ष्टपौरे। हौ २। हुवा ४ ४ रेइ। ईश्या। सियाम्। औ२३चोवा। झ५इ ।। डा ॥ ५ ॥ १७ न ११ "इद." “कद्रव " कद्रनामकस्य ऋषे: सम्वधिनं। ')“मुतम्" अभियुतं सोमम् ‘अपिबत्" पीतवान् "महस्रबा है" सहस्र बान्नास्यं शत्रुम्() अहनिति शेषः । "तत्र" तमिन्नवसरे') ‘पौंस्यम्” इन्द्रस्य वोर्थम् “आ ददिष्ट" ग्रा दीप्यत(') ॥ ‘तत्राददिष्ट-इति छन्दोगाः ‘अत्राददिष्ट-इति ब४चः ॥ ७ ॥ १७ । इन्द्रऋषिः, सहस्रबाह्वयम् । (९) -नन्वदित्वात कपम । 'कद्र नीम कभdपस्थ भा. मस्थः अभत-इति 4ि• (२ -महमिति बनाम (नि० २. , चम्टं नापि यथर्षभ भभुदाय ममन्थान् कशी उच्चत । मम ग रवः कत रे थव तन भवन ब भ म , तgिन । पंतनन इत्यर्थः इति नि• } (३-'तत्र भ व 'इति वि० / (४)--‘यथ इश्ते वयेत इत्यर्थः , केन! मभसी' -इति वि•।।