पृष्ठम्:सामवेदसंहिता भागः १.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१०
[१म प्र०,१म अ०
सामवेदसंहिता ।

। [२प्र० १,४३ अथ तथा। भरद्वाजऋषिः । १र २ २ ९ ३ १२ २ ९ २ २ १ २ य आ नयत्यरावतः सुनीती तुर्वशं यदुम्। ३ २ ३ २ २ १ २ इन्द्रः स नो युवा सखा ॥ ३ ॥ १३ ‘सूर्य ’ सूर्यात्मकेत्र ! () ‘अद्य" अस्मिन् दिने(२) “यत् कच्च" यत् किञ्चित् पदार्थजातम् “अभि" अभिमुखीकृत्य “'उदगाः " [इ ण् गतौ उत्पूर्वःतस्य लुडि गादेशः) उदयं प्राप्तवानसि ‘तत् सव्व पदाथजात "ते" तव ‘वशे” वशवर्ति स्वायत्- मस्ति ॥ २ ॥ १३ । "य:" इन्द्रः “तुर्वशं यदु'ॐ च एतत्संशौ राजानौ शत्रुभिः आ। शादथति मे लग्न नभः। वीत वी। जति -कर्मणः , 'स्फयि-तशि' इत्यादिना रक प्रत्ययः : गरम हरस् नभः। वदतवं यहाथन, बालकाभ इति धका रस्य नकारः वईहे वि वर्षस भेघ । श्रावणता र बासो वsष्यर्थः' इति देवराज- या। ‘यथास्य कर्म - रमानप्रदानं, हव -दधः' इति नै० ९,३.३। ‘ध्रुव-वधो मेघः वधःइति तद्भयम्। () - जिचरण भने रूपं रति ‘सुपां सुजुगित्यादिना (७..२४) भोछंकि रूपम् । हे ‘छत्र हम' द्रः 'धड' *यत ' क' किञ्चित् ‘धभि' थभिलक्ष्य 'स्थ' अर्थः उदा: उद्गति प्रकाशयति 'तत्’ 'मर्वम् ' ते' तब ‘श’ व न्नति शेषः-इत्यर्थं वि•- स मनः । (२)–‘षय-ग्रहण याच प्रदर्शनार्थम्, सुबकाशमित्यर्थ -इति वि० ।।