पृष्ठम्:सामवेदसंहिता भागः १.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०२
[१म प्र०,१म अ०
सामवेदसंहिता ।

[२P० १,३,८ ऽथ अष्टमी । १ २ २ १उ ३ १२ २र २ २ २ २ २ ९ यदिन्द्राह यथा त्वमोशीय वख एक इत् । स्तोता मे गोसख स्यात् ॥ ८ ॥८ . यत्” (यूथते हि ‘इन्द्र इदं हविरलुषताघोeधत महोज्यायो कृतः -इति] स इन्द्रः ‘यत्"() यस्मात् ‘भूमिम्” पृथिवीं (नि०१,११४) “व्यवर्तयत् ’ दृष्टादिप्रदानेन विशेषेण वत्तं मानामकरोत् । किङ्कर्वन् ? "दिर्वि’ अन्तरिक्षे मेघम् "ओपशं” उपेत्य शयानं () ‘चक्राणः"२) कुर्वन् [यद् आत्मनि समवेतो वर्थविशेषः ओषशः, तमन्तरिक्षे कुर्वन् ॥ ७ ॥ ७ हे "इन्द्र !" “'यथा ” “त्वम्" "'एकइत् " एकएव केवलः "वस्वः() वसुनः धनस्य ईशिषे, एवम् “‘अहम्’ अपि ‘यद्" यदि "ईशीय" ऐख्थं-युक्तः स्याम् ! तदानीं "म" मम ८ उत्तरार्चिकस्य ८२८१ । ५ (९ -'नपुंसकलिङ्गमद पुल ' स्थाने यूयम् । 'यः' ‘भमिम' 'zधियम्’ ‘यव- ॐथत' विबन्धनि विवर्तितवान् वा शुन्य कषां करोतीत्यर्थः 'इति वि० ।। ()-भर्जित लक्षण शब्दं कुर्वन्'इति वि० । । (६) -लिटः कामथा (३,२.१०६ ।। २ १!-यन्ययन पुग छः ।२४९८), ‘“असद बदभि व वचनम् १७.,'p". इति कन्या।यन-वचनात गणभवश्च ।