पृष्ठम्:सामवेदसंहिता भागः १.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९८
[१म प्र०,१म अ०
सामवेदसंहिता ।

| २प्र०१,३,५ २ २ २ ऽर । तमिन्द्र वाजयामसदए। महा२हाइ। वृत्र-- १ ७ १ ३ ९ १S यावन्तवे २। श्र२ । ई२३या। ओमोवा। सच्चे- बार्षा २। ओ २। ईया। ओमोवा। वृष। भो २। या२३४औौशेवा। २३४वात् ॥ १२ ॥ । v औद्योद्वहुवाच। तमिन्द्र वाजयामस। ५ र २रे र ५ ५ २र र २ र ४ २ २ ५र ५ र ओहोइङ्गवाहोइ । महेवृत्रायादहन्तवे। औदोइ हुवा३दोइ । मवा२३४वृ । पभोभुवन् । इडा२३भा २ १ र २ ५ ५ ३। एहीडा। दो!इ । डा ॥ १३ ॥५, |धाजयामसि वाजवन्तं करीत्यर्थं तत् करोतोति()षिच्,'गाविः अवत् १-पूति णेरिझवभावात् 'टे: (,४१५५)-इति टिलोप, == == । | वसिष्ठऋषि, निवेष्वो नाम । IY “ वसिष्ठ ऋषिः इडा व ऋषय; निवेबःसंक्षारी नाम । ()--"तत् करोति तदच हे"ति भाशयम । २.१,२५ ।। (-"प्रातिपदिकाद्धर्मार्थं यज्ञलमि8 व" इति ग०(,१.२५