पृष्ठम्:सामवेदसंहिता भागः १.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९६
[१म प्र०,१म अ०
सामवेदसंहिता ।

(२पं० १,३,५ अथ पञ्चमी । श्रुतकऋषिः । १ २र ३ २ २ २ २ १ २ तमिन्द्र वाजयामसि महे वृत्राय वृन्तवे । १र २२ ३ १ २ स वृषा वृषभो भुवत् ॥ ५ ॥५ १ २ १९ ५ ५ मिन्द्रा३। हा३द्द। स्याधान। औौरवा। हो ५३ । डा ॥ ८ ॥ ९ ११ “'अरम् " अलं 'गायत" [वचनव्यत्ययः (३,१,८५] गाय गोतिं कुरु । किमर्थमिन्द्रदं शनम्त्तस्तत्राह -‘अखय" ण इन्द्र दीयमानायाम्नाय तदर्थम् ‘प्ररम्’ अलं गाय इन्द्र-विषयं स्तो कुरु, त था 'गवे" अल गाय. "इन्ट्रस्य" इन्द्रकतें काय “धत्र " यहाघ तदर्थच "अरम्" पर्याप्त स्तुहि ; ग्रहादिकमिन्द्रः प्रय , इति, तस्मै गायेति यद् इन्द्रस्येति कर्मणि षष, गवादि- लाभार्थमेन्द्र स्तहि ॥ ‘‘श्रमकक्ष। "—‘श्रतकशः-इति च पाठ ॥ ४ ॥ ४ यजमानाआहुः-‘प्तम्" पूर्वोक्त लक्षणम् ‘इन्द्रम्' वाजया- ५ उत्तरार्चिकस्य ५११९,१। ३