पृष्ठम्:सामवेदसंहिता भागः १.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८६
[१म प्र०,१म अ०
सामवेदसंहिता ।

कृत() सलिः ‘सुप्रौतः सष्ट प्रीतः सन् ‘मनुषः मनुष्यस्य ‘वि' [विश निवेशने (तु०प०] हे ‘यदुवै() यदा खलु वर्तते तदा नम् 'अग्गिः' बिघाइत्' विश्वान्येव(°) तस्य बाधकानि रक्षांसि ‘प्रति(सिसे धति' हिनम्ति । [षिधु गत्यां() भौवादिकः]; ‘ड’ -प्रसिद्धौ ॥ ७ विश” “विशि" इति च पाठौ ॥ ८ ॥ ११४ इति थणाणं विरचिते माधवीये मामवेदार्थप्रकाशं दन्थाने प्रथमाध्यायस्य द्वाद खटः ॥ १२ ॥ (४)-'चा न तु करणे (दि०५९) इत्यस्यैनपभ्शतिः संयाराथं, शितः संत इत्यर्थःइति वि० ।। (१)-'च. ड--बप पाद-पूरणे । (४)-विश्वति "सुप सुख भुक् (०,१२)"इत्यादिमा वे कपम् । ‘दिति पादप -हत वि० ।। (५)-‘प्रति शम्:ः पाद पूरणः इति वि० ।। (१)-यर्थः लोयमिक डिसर्थः