पृष्ठम्:सामवेदसंहिता भागः १.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७६
[१म प्र०,१म अ०
सामवेदसंहिता ।


अथ द्वितीया । द्वयो: सौभरिऋषिः * । । १ २ १ २ ३ १ ९ २ १ २ ३ १ २ प्रस अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः। ५ ५ र र ४ १ र २ { Y प्र महिष्ठाय गायता। प्र मशविठे वा। यागायत। २२ ४ ५ र ९ २ नावा३४इ। बृच्चनेशकशे। चा३षाद। उप र ग। २ १ होवाचइ। नौवा३३ । सधै२३४५६। डा ॥ २८ ॥ १०७ ! १ हे 'उपस्तुतासः" () हे उपस्तोतारः यूयं ‘मंहिष्ठाय () दाहृतमाय ‘ऋतावे () यज्ञवते सत्यवते वा ‘बृहते' मद्दते 'शुक्र शोचिषं दीप्ततेजसे 'अग्नये ‘प्र गायतस्तोत्रं पठत()१॥ १०७

  • ‘सोभरिः'-इति वि० पाठः ।।

IY प्रमहिष्ठीयम्, इन्ट्रऋषिः। (१)- कतैfर टअथै ः । 'उपगम्य ये स्तबन्'ि इत्यादि वि० । (२)-अंशतिर्दनकभी, निधये वोलनीयाध्यायीयविंशतितम चखे पGIओं । भर् अचि “तुन्दसि (,.५०"-इतीष्ठनि रूपम् । (२)+"भौ (,.१०/"ति योगविभागदकारस्य दीर्यः। (७ -अचि 'स, नाञ्च पप्रथे' इति (५:१,११५) इतिभावे कृपम् ।