पृष्ठम्:सामवेदसंहिता भागः १.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७४
[१म प्र०,१म अ०
सामवेदसंहिता ।

स्तोमस्य' स्तोत्व -शस्त्रादिकं ‘धृष्टो ’ थुत्वा ‘मायिन' मायाविनः रवसः कर्म विन्न कारिणः, राक्षसान् ‘तपसा ' तापकेन तेजसा ‘निदह' नितरां भस्मीकुर!। बृटीति “खात्याद्यद्य(७,, २८)इति निपातितः(); वकारलोपश्छांदसः/] “तपसा" तपुषा-इति च पाठौ ॥ १० ॥ १०६ इति सायणाचार्यविरचिते माधगये सामवेदार्थप्रकाशे अयथार्थाने प्रथमाध्यायस्य रकादि-खडः ॥११॥ अथ द्वादश-खण्डं मयं प्रथमा । प्रयोगोभार्गवऋषिः * । १ र २ २ १ २ २ २ २ १ २ प्र मशचिष्ठाय गायत सानान्वे वृद्धते शक्रशोचिषे । १ २ २ २ उप स्तुतासो अग्नये ॥ १ ॥ १०७ कम ।

  • “सौभरेरार्षम्'इति वि० ।

१०७ उत्तरार्चि कस्य २३१७१ ॥ ()="ने' 'नवस्य' 'लोमञ्च ' बहेन 'घरविश्पते ! 'वर्ग! 'माथिमः‘रक्ष सः’ 'नपमा ' ‘ग्रख' क्षिप्रम् नि दह'-इति वि०-निष्यञ्चोऽन्वयः : इव मते म बिभति-यत्ययः । (२)- अनेन हि सूत्रेण चाकार ईबम विधीयते । {२)- षकारागमा तथैव ।