पृष्ठम्:सामवेदसंहिता भागः १.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२६५
छन्दआर्च्चिकः ।

अथ चतुया । विश्वामित्रऋषिः । २ १ ९ २ २ २ १ २ २ २ र ९ अग्ने यजिष्ठो अध्वरे देवान् देवयते यज । १ २ २ १र २र २ २ २ १ २ झोना मन्द्रो वि राजस्यति स्रिधः * ॥ ४ ॥ १° • । अग्नेयजिष्ठो अध्वराईए। देव देवयाइनाइया? जाल दुवा-शेवा। चेतामन्द्रः। विराजा१सी२। । २ ९ सुवा३ । वा। अनिघ२३द्धा२४३ः। ओ३४५ ।। डा ॥ १७ ॥ हे अग्ने' ' 'यजिष्ठः यथैतमः त्वम्’ प्रध्वरे' यज्ञे देवयते' ) ‘‘'(

  • "खधः”-इति कo पाठः । "स्विधः"-इति ग० पाठ ।

• • १०० नास्तीयमुत्तराच्चि क । ६८ । प्रशापति षिः सदोनाम । (५)-"गच्छदथ५वश्व (७,३.३४)" इति ३६.नियं”, “देखणयोर्दशनि का के (१,२,२८)"-इत्ययमविषयः । ३ ४ क,