पृष्ठम्:सामवेदसंहिता भागः १.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२४७
छन्दआर्च्चिकः ।

अथ दी । वामदेवः कश्यपोवा मारीचोभनुर्वा वैबखत उभौवा । ३ १र २ २ १ २ ३ २ ९ १ २ २ १ २ जातः परेण धर्मणा यत्सवृद्भिः सचाभुवः। २ १ २ २ २ २ २ ९ १र २२ २ २ पिता यत् कश्यपश्याशिः श्रद्धा माता मनुः कविः ॥१०९० २ ३ उ २र र । जातः परेणाधा। इद। मणा । इव । यो १ र १ २ ९ २३४नम् । योनिमिन्द्रश्चगछथः । यत्सदृङ्गिसादा । इक्षु।। ज्वाला समूहः सन् ‘इध्यते स्म प्रवहो भवत् । [लट् स्ने (२,२, ११८) इति भूते लट] तमग्निमागताइति समन्वयः । एवं श्रुतर्वाणं भिक्षणायागतो गोपवनः अग्नि स्तौति । "अगन्म'–'श्रागम"-इति च पाठौ। ‘यः स्म भूत र्वनफ्रे बृचदनकध्यते" इति कन्दोगा,ः ‘थस्य श्रुतर्वा घटनाक्षीअनकएधते"इति च बभृचाः ॥ ८ ॥ ८८ ९० नास्तीयमुत्तरार्चिके । ५८ वा I कश्यपस्य च स्वयोनीन्द्रस्य वा, इन्द्रियम् । इन्द्रस्य प्रियम् ।