पृष्ठम्:सामवेदसंहिता भागः १.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४४
[१म प्र०,१म अ०
सामवेदसंहिता ।


अथाष्टमी। पुरुरवैयषिः। २ २३ २ २ २ १र र ३ २ २ १ २ है बुद्धद्वयो वि भानवे छदेवायाभये। २ १र २ २र ३ ९ २ २ २ २ २ यं मित्रं न प्रशस्तये मत्तीस दधिरे पुरः॥ ८ ॥ ८८ २ १ १ र २ १र २ I बहद्वयाः। बिभाना२३वाइ। आर्चादेखा। य विशोविशः सर्वस्याः प्रजायाः पुरूप्रियं’ बहुप्रियम् ‘अतिथि पूज्यम् ‘अस्तीि’ स्तुया परिचरतेतिशेषः । अहं च ‘वः शुभदर्थ" ‘दुर्य’ छहहितम्() अनि’ ‘वचः 'स्तुषे' स्तौमि ‘शूषस्य सुखस्य() लाभाय । कैः साधनैः ? ‘मन्मभिः मननयैः स्तव:॥ ७ ॥ ८७ यते ‘भानवे' दौप्तिमते ‘अग्नये‘ह इत्' महत् ‘बयः हवी ८८ नास्तयमुत्तरार्चिके । ५७ () 'दुय्टटपणम्' इति नि२ ३, ५,'< । 'द्य' थ ' -द्वारि भयम्' इति बि० ।। ()-' wष-इति गिध ष्णु तथ-षष्ठे सुश-आमङ रकादमगम । चाभार्येति यत्र गग-चामथर गम्यते । ७ :