पृष्ठम्:सामवेदसंहिता भागः १.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१८
[१म प्र०,१म अ०
सामवेदसंहिता ।

डुलयो भवन्ति, धीयन्ते कस्खरणे प्रत्यतराने अग्निः समरणा ब्जयत इति वा, हस्तयुती हस्त-प्रयुत्था जनयन्त प्रयस्तं दूरे दर्शनं दृहपतिमतनवन्तम् (५,२१२)"इति ॥ १० ॥ ७२ इति माघशाचार्य विरचिते माधवोथं सामवेदार्थप्रकाशे अयोयायाने , प्रथमशयथया सहमखण्डः ॥ ७ ॥ अथ अष्टम-खण्डं प्रथम | बुधश्च गविष्टिरय इहषी । अबोध्यग्निः समिधा जनानाम् १ २ २ १ २ ९ २ २ १ २ प्रति धेनुमिवायतोमुषासम्। ३ २ २ २ २ २ २ १ २ ३ यद्वा इव प्र वयामुज्जिशनाः २ २ १ २ प्र भानवः ससतं नाकमच्छ ॥ १ ॥ ७३ ३ उत्सरार्चिकस्य ८,३१३५१ ।। थस -प्रत्ययो धतोः घथराशय, सकर भंज्ञकः । यतमं गमनं बषर्थ- शब्देन अते। ममथ यय लुक्, भगवन्तमित्यर्थ ।