पृष्ठम्:सामवेदसंहिता भागः १.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२०७
छन्दआर्च्चिकः ।

चथ ष । २३ २ १ २ २ ९ वि त्वदापो न पर्वतस्य पृष्ठा- ३ १ ९ ३ २ दुक्थेभिरग्ने जनयन्त देवाः। । २ १ २ ३ १ २ तं त्वा गिरः सुष्ट नये वाजय २ ९ १. २ २ १ ९ न्याजि न गिर्ववादो जिग्युरश्वः॥ ६ ॥ ६८ एवं गुणविशिष्ट वैश्वानराश्निं ‘न’ अस्माकं सम्बन्धिनि यज्ञे 'देव' स्तोतारऋत्विजः (१) देवा एव वा ‘आ जनयन्त’ यज्ञाभि मुख्येनाज नयन् अरण्योः सकाशाद् उदपादयन् ॥ ५ ॥ ६७ हे ‘अग्ने' ! ‘वत्' (२) त्वत् -सकाशात् ‘उक्थेभिः(२) उक्थैः स्त्रोत्रेः यज्ञे ही बिर्भिय () ‘देवः’ स्तोतारः कामान् भ्रात्मनः व्यजनयन्त विविधं जनयन्ति । तत्र दृष्टान्तः--'पवतस्य मेघस्य (५) ‘पृष्ठान्' उपरि भागात् ‘आपो न(') आपः उदकानि ८ नास्तीथमुत्तराच्चेि क । ४० (९)-श्रुतिमत्वं न स्तोतारः कविओपि देवाः उथन्ते । (१) - पञ्चम्याङ लक २,१,२९ / २) भिमणे सादेन ०,१,१० • (३)---उकथशब्दः स्तोत्रे एव कढःयन्नादावपचारिकः । २ । ४-नि२,१०,९ । (५ - म शम्य् ) उपरिष्टादुपमथ घः नि२१,२,३ ।