पृष्ठम्:सामवेदसंहिता भागः १.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९२
[१म प्र०,१म अ०
सामवेदसंहिता ।

यूथ सप्तमी । वशिष्ठऋषिः । १ २ २ १ २ २ १र २र ९ २ र २९ त्वमग्रणुद्धपतिरुवय्ता नोअध्वरे। त्वस्योता ३ १ २ ३ २ २ १ २ २ १ २ विश्ववार प्रचेता यक्षि यासि च वार्यम् ॥७॥६१ ५ ५ र ५ ५ ४ १ र २र १ I त्वमर्थंझपताइः। त्वष्टचेतानेअध्वराइ। त्वंषो ' व खरोभवसि [सर्वस्य बलारोग्यहेतुतयासभाग्यकारित्वात्] तथा गोमत' गवादि-पश-युक्तस्य ‘स्वपत्यस्य भोभनपत्यस्य 'रायः धनस्य 'ईश' ईटे, पुत्र-पखद्युद्देशेन क्रियमाणकर्म-फल सम्पादकत्वेन तलुमित्वात् । तथा एवम् भूतोनिः 'वृत्रइथानां [हमनं दयः ()] शत्रु भूतयोषविनाशनामपि ईरे' [वयि सम- र्षित-कर्मणमस्माकं त्वत्प्रसादात्पाप-चयोभवतीति तस्यापिखाभो ॥ “ईशेहि" इति "ईशेमी”इति च पाठौ ॥ १ & • M हे ‘श्रन ! ‘न' अस्माकम् ‘अध्वरे’ य ‘त्वं’ ‘ठहपतिः' यज । मानसि । ‘त्वं 'होता' देवानामातासि । हे विवार सबै +- - - - - - - -


- - - । १ नास्तोयमुत्तराधि' के। ३५ I अग्निर्वसिष्ठो या अऋषिः समन्सम्। (२)–'नपुंसके भावे तः (२.२, १७}'इति ,'तप्तनप् तना (०,१, १९ इति तल घनादेन ९ पम् ।