पृष्ठम्:सामवेदसंहिता भागः १.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
१८५
छन्दआर्च्चिकः ।

अथ शिषः अस्याउसरस्याथ कणुऋषिः । १९ १ २ २९ २ २ २ क २र २ १ २ १ १ २ १र प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता। अच्छा बीरं ¢र ३ २ ४ ५र २९ १र १ र १९ २ १ २ । देवोइवोद्रविणोदाः। पूर्ण विवह्नासिचम्। जब १ २र १ ४ १ १ १सिच २। बमुपवापृणध्वम्,। आदिदोदे। बओ २ र १ ते। इंजभा२४३। श्र२३e!ई। उ॥ २४ ॥ ५५ ‘विशो धननां दात (') ‘देवः अग्निः’ ‘व’ युभदीय ‘पूर्ण हविषा 'आसिच ' असितां च मुंचं 'विवष्ट' कामयताम् । अतः ‘उसि अध्य' वा' समन पात्रं । ‘उपपृणध्वं वा सोमं [ वा- शश्ये समुच्चयार्थे । ध्रु,वग्रहेण होतृ चमसं पूरयत च, अग्नये- समं प्रघळत चेत्यर्थः ] ‘अदि' अनन्तरमेव ‘देवः अग्निः ‘वः ' युआन् ‘ओोहते' () वहति । "विवयु" "विवष्टोऽति पाठौ॥ १ ॥ ५५ ५ई नास्तोयमुप्तशर्चि' के ।२१ I अग्निऋषिःद्रविणम् । (१)–६ विशनिति धमनामसु पञ्चविंशतिनसम् , नि• ९, १९१ (२)-ोधने घं थत-इति बि० । भारते प्रति साथ-भते बलोपग, मियर अन्ते मंहते ऽत्य स्ॐ, प्ररम्भव नथे एर्ग'शब्दशवं शरद । । २४क, •