पृष्ठम्:सामवेदसंहिता भागः १.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८२
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ दशमी । कणऋषिः । १ र २ २ १ २ ३ ९ २ १ २ २ १ २ २ २ २ नि त्वामग्नमनुधे ज्योतिर्जनाय शश्वते। दोदेथ २ १र २र २ १ २ २ १ २ कणक्टतजातउक्षितेयं नमस्यन्ति कृष्टयः॥१०५४ अस्य प्रविष्टत्वाच्छान्तोवर्तसे । ‘तत् ' तस्मात् ‘त तव निवनं नितरां तत्रत्रे व वर्तनं, तेन च विनाशोल श्यते । सो ‘न प्रदुषे' [त्यार्थं केन् प्रत्ययः (*] न प्रमुच्यते न सह्यते । कुतः ? इत्यत आह । 'य' स्यात्कारणात् 'दूरे () सन्’ दूर अदृश्यतया वर्तमा मानस्त्व' 'इह' अस्मसंम्बन्धिवरणरूपेषु काटेषु ‘आभुवः' () समन्तात् भवेः [ मयनत् क्षणमात्रे णस्माकं समयं भवसि, तस्मात्तव दूरतोवर्द्धनम् अस्मभ्यं न रोचते ॥ ‘चाभुवः"इति "अभव’इति च पाठौ ॥ ८ ॥५२ । 2 हे ‘अग्ने ! ‘ज्योतिः' प्रकाशरूपं शखते' () बहुविधाय यज- == - - - - - - - - - - - ------------- ५४ नास्तोयमुत्तरार्चि' के ३० (2)–“तलथं तबै के केन्यवनः ३, , १४"इति द्वे । (१)- -पदकाररास्विव ‘दुः र'-इत्येवं पठन् ि। (७--वर्ष माने लुई (२, , ०) । ७ (१)- धर् इति नगशनामसु षष्ठम् नि° २, १॥