पृष्ठम्:सामवेदसंहिता भागः १.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
१६७
छन्दआर्च्चिकः ।

इति चतुर्थी दशति । प्रयछति । तस्मै ‘अस्मै’ अग्नये ‘मधोः () न' मदकरस्य सोमस्येव प्रथमानि मुख्यानि पात्र' पात्राणि ‘स्तोमः स्तोत्राणि ‘प्र यन्ति गछन्ति ॥१०४४ इति सायणाचार्य-विरचिते माधवये सामवेदार्थप्रकाशे इयाथाने ४ ॥ प्रथमाध्यायस्य चतुर्थःखचडः ॥ अथ पञ्चम-खण्ड मैथं प्रथम । वामदेवऋषिः) ६ १ र २र २ १ र २२ २ १ २ २ १ २ २ १ एनाबे अभिन्नमसेज़ेनपातमाहुवे। प्रियं ३ २ २ १ २ २ २ २ १ २ २ १ चेतिष्ठमरतिखध्वरं विश्वस्य दूतमदृतम, ॥१॥४५ ४५ उत्तरार्चिकस्य १, २, १३ १ । (७) सुएति इष्टपपदम्सि ' ने (. ५८) भाय थ वनमात्, इन शिङ्गव्यथेम ‘ति ३ ५ कृप ।।