पृष्ठम्:सामवेदसंहिता भागः १.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ षी । प्रस्कणुऋषिः । २ २ १ २ २ १ २ २ १२ २र अग्ने विवखदुषसश्चित्रश्नाधो अमर्य। आदाशुषे ३ २ ९ २९ २ १ २ २ १ २ जातवेदोवद्धा त्वमद्या देवाउषधंधः॥ ६ ॥ ४९ ‘असि'। हे छहपते' यजमान-छहस्य पालकाने ! त्वम् ‘अप्रो- षिवान्' यजमानस्य छहमत्यजन् ‘महान्’ अतिशयेन पूज्योऽसि । ‘दिवः ' य लोकस्य ‘पायु’ पाता । ‘दुरोणयुः' (२) यजमान- ठहस्य मिश्रयिता सर्वदा वर्तमानः इत्यर्थः । तादृशस्त्व महानसीत्यन्वयः (१) ॥ “तपान’ ‘तपान”-इतिपाठ। ‘गृहपते” “शुद्धपतिः’इति च ॥ ५ ॥ ३६ हे 'अग्ने ! त्वम् ‘उषसः उषोदेवतायाः ( ) सकाशात् ४० उत्तराच्चिकस्य ८, १, ६, १ । (२/-'दुरोण-ति गृहनाम मि० २, ४, ८), तद् यशति सुदुरोणयुः (पा ३, ३ १७०-इति वि० ॥ (४) ‘था बिपतिः राक्षसान् नपानः सुहानसि, यश्च अप्रोषिवान्यश्च दिवस्पायु, घव रोचयु, तं लां चे अग्ने ! जरितः ! देव गरुपम ! स्तौमति ' वि० शतोषथः । (१)—षानामके च हे देवते। या मेधादुदकादि विवासथति स वायची शकि रकचिदेवनासु चतुःषडिमा ; या तु षष्ठेः कालिकर्मयोपमिति नियतमविइ,