पृष्ठम्:सामवेदसंहिता भागः १.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४४
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ चतुर्दश। (उशनादृषि) १ २ ३१२ २र २ १ २ कस्य नूनं परीणसि धायोजिन्वसि सत्यते । १ २ २ १ २ ३ १ २ गोषाना यस्य ते गिरः ॥ १४ ॥ ३४ ९ २ ३ ! १ र । कस्यार्थानाम्परोणाश्वस। धियोजिन्वा । ३ २ ३ १ २र र ९ र र सिसत्या२३४माइ। गोषाताया२३। स्याता२३४जेचे- वा। उप् । गो०३४राः॥ २९ ॥ ३३ ‘‘ । तथा, 'शम्() उत्प नानां रोगाणां शमनम् श मुखमवन्त यो' यापनम् अनुत्पन्नानां पृथक्करणं च कुर्वन्तु । अषित, 'न: अस्माकम 'अभि' उपरि स्रवन्सु , अत्यर्थं सिञ्चन्तु ॥ “शत्रोभवन्त्" इति छन्दोगाः। ‘श्रापोभवन्तु"इति बह्वचाः तैत्तिरीयाथ ॥ ३ ॥ ३३



--- -- -- -- - २४ नास्तीयसुत्तरार्चि के १८ (४)-'षममं शम्, यापनं युः चपनयनमित्यर्थःसे आयेते प्रथमैक बयने चतुर्थंक बचगव्य स्थाने दध्यै ; , कय ? मामयी रोगाश म ; यापनाय, कस्य ? समर्थो भथ माम् अभिध' ति विभावः