पृष्ठम्:सामवेदसंहिता भागः १.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ चतुघ। । (वसिष्ठऋषिः ) २ २ १ २ २ १ २ ३ । १ २ २ २ अग्ने रक्षा णोअश्दसः प्रति स्म देव रोषतः । १ २ २ १ २ तपिटैरजरोदय ॥ ४ ॥२४ ।। न ३ 'अम्ने ! त्व' 'नः अस्मन् 'अंहसः' पापात् 'रक्षा' पाहेि [संहितायां (१) वंश्छान्दसः)] अपिच हे 'देव' द्योतमानाने । 'अजरः() जरा-रहितस्व' रोषतः ' हिंसतः शशून् [संहितायां दौर्घश्छदसः ] 'तपिटे()’ अतिशधेन तापकैस्तेजोभिः ‘प्रति दह स्म' (५) भस्मीकुरु ॥ स्मेति सकारस्य संहितायां प्रति प्रा" इति षत्वं ( ) बह्वचाः कुर्वन्ति ॥ ४ ॥ २४ २४ नास्तीयमुत्तशबिके ।१९ () -"भग्नं रखा। लो' इत्यादी ऋक् पटे । २) ‘इचोतस्लिङः (, २. १३५) इति भूवं स । नये व रक्षण ति ण नमपि ‘मधे धातु थोक धुक्ष्य ८,४, २०इति आम्दसम। (१)- ‘अरा तु निः, मा यस कर्म यलेन विद्यत (मन् ननिझ /नि वि• (५)–‘शून्य षामपि दृश्यते (९, ३, १३६/ इति सूत्रेण । ५) ‘सम् इति पदपूरणः' इति वि।। (१)-धनादिययपि ‘यनपदान् (८, २, ३०६) १fत धवम्।