पृष्ठम्:सामवेदसंहिता भागः १.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२२
[१म प्र०,१म अ०
सामवेदसंहिता ।

यथाक्रमी । (प्रयोगऋषिः) । १ २र ९ १ १ और्वभृगुवच्छुचिमनवानवदाचवे। ९ १ ९ २ १ २ अभिसमुद्रवाससम् ॥ ८ ॥ १८ शेषः ()। अग्नेर्दष्टान्तं ‘वारवन्त” वालयुक्तम् ‘अश्वं न ' अख- मिव। अभ्खो यथा वालैर्थथकान् मशक-मक्षिकादीन् परि हरति तथा त्वमपि ज्वालाभिरस्मद्विरोधिनः परिहरसी त्यय ॥ ७ ॥ १७ } ‘समुद्वाससं’ समुद्रमध्य-वर्तिनं वाडवं ( ) ‘शर्चि ' शुद्धम् अग्निम् औौबैभृगुवत्’ यथा ओवभृगुः ‘प्रप्तवानव’ यथा अप्रवान, तथा ‘आहुर्वै' () अहमद्यामि ॥ ८ ॥ १८


--- -


*

१८ नाम्तीयमुत्तरार्चिके। ६ ॐ (२) यज्ञमरति बाबथशेषः-इति वि० । A 1A (१) ‘ममुदल रिक्षनाम (नि० १, २. १५) तव निवाभयम् स समुदुघाखाः तं समद समंम. चनारिक्षनिथासमित्यर्थः ; वैद्यशाला असौ नाव निवसति । अथवा ॐ क'-इति बि• } (२i-'गदरं द सि (६. १, २५)- ति कः मयसार ।