पृष्ठम्:सामवेदसंहिता भागः १.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२०
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ मनमो। (शुनःशेपऋषिः)। २ १ २ २ १ २र अ' न त्वा वारवन्तं वन्दध्याञ्जलिनमोभिः ॥ २ १ ९ समाजन्तमध्वराणाम्॥ ७ ॥ १७ [त्यच्छब्दः सर्वनामस्तच्छदपर्यायःहे ‘अग्ने' योयज्ञः चारुः भङ्ग-वैकल्यरहितः त्यम्' तथा.वधं ‘चारुम् अध्वरं’ ‘प्रति' लय' ) ‘गोपोथाय’ सोम-पानाय ‘ग्न लयसेप्रकर्षेण त्वं ह्यसे । तस्मा दस्मित्रध्धरे त्वं मरुद्भिर्देवशेषेः सह ‘आ गहि ’ आगच्छ ॥ [सेय- मृश्यस्कनव व्याख्यात–‘तं प्रति चारुमध्वरं सोमं पानाय प्रइयसे सोऽग्निर्मरुद्भिः सहागच्छ”-इति (१९,,१२) ॥ ६ ॥१६ A • • अध्वराणां यज्ञानां ‘सत्राजं तं’ सम्राटस्वरूपंस्वामिनमरिन त्वां , 'नमभिः' स्तुतिभिः ‘वन्दध्यै' वन्दितम् () प्रषत्ता इति १७ इयमुत्तरार्ध कस्य ८, १, १, १ ।। (}--‘प्रप्तौत्येष सच ने की प्रवचनीय-ति चि•'श्चत्य गतायाम आशचीसमु प्रतिपजबः३, ५, ९ • । (१)--'गुसर्षे--, सेन, असे, असे कुभ, कुसुम्, मे, इथे म्, अब, अधम, अथै. शथे , तबै, तबे, मनः (, ५. - ति प•।