पृष्ठम्:सामवेदसंहिता भागः १.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ऋ ०]
११३
छन्दआर्च्चिकः ।

मैषा ह्या । । (प्रयोगाषिः) । २ २ २ २ २ १ ९ उप त्वा जामयोगिरोदेदेशतीइविष्कृतः । ३ १ र २ र वायोरनके अस्थिरन् ॥ ३ ॥ १२ 'अमर्थम् ' अमर ण-धर्माणं ‘यजिष्ठम्' अतिशयेन यष्टारं । दूस देवानाम् । 'वः' त्वां ‘गिरा' स्तुति - रूपया वाचा ‘ऋञ्जसे' () यज मानोऽहं प्रसाधयामि । वर्चयामीत्यर्थः [ ऋजतिः प्रसाधन-कर्ममा (६,२,४) -इति यास्कः () ॥ २ ॥ १२ हे अग्ने ! 'हविष्कृतः')यजमानणें गिरः()स्तुतयः ‘जामयः(९) स्वमारइव 'देदिशतोः' (५) तव गुणन् दिशम्यः 'त्वा' () त्वाम् १३ इयमुत्तरार्चि कस्य ७, २, १४, १ । (९) -सध्यम ५ बैकवचनमिदमुलभ पुरुषस्य स्थाने दुर्थम्' मि वि वः । (२)--याकानिलहकारः। निघ नैगमकाणे च पदत्र तिः । (१)-'हविषा याः क्रिय मं नमः हवि ष्कनः, कथम्थु मर्घ विष तः क्रिथनी . थाय चि प्रक्षिप्यमाणो गोभवन्झि प्रस्य वधे तन-इति बि० ।। (२)-'गिरगिन भक्षयन्ति हवींषि सः निः भवधिःइति निः। (२)-'मथः भगिन्यः, कः पुनरग्नं भगिन्यः । यासःइति वि० ।। (५ ;-‘त्ययं ददत्यः, किं ददत्यः? ममय्य । अगम्' इति द्वि० । (४)--'त्या' व त्येसर् वितथंधन षट् क वे चमथ स्थाने दृश्यम्, अव' ति नि•। १५क,