पृष्ठम्:सामवेदसंहिता भागः १.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ऋ ०]
१११
छन्दआर्च्चिकः ।

अथ द्वितीयखण्डे मय प्रथम ।। (आयुङ्क्ष्वाहिषिः*/ २ २ ९ १ २ २ १ र २ ९ नमस्ते अग्नओजसे गृणन्ति देव कृष्टयः। १ २ २ १ २ अमैरमित्रमर्धय॥ १ ॥ ११ ४ ५ र ४ ॥ । नमस्तौ । चग़ायि। ओजसायि। गृणन्ता२३४ ५ १ / १ २ र यिदे। वाकृष्टया ३। अमायेशः । आमाश्३४ औदोवा। । २ २ १ १ ११९ नमद्या२२४५ ॥ १ ॥११ हे 'अग्ने ! देव' 'ते' (')तुभ्यं नमोठणन्ति’ नमस्कारशब्द ११ इयमुत्तरार्चि' कस्य ८.१३,१२१ । । छ घिरविदितः सवगाम । - इत आरभ्य खण्डद्वय भयकता स यादिकं नसिलिन । तत्र क्रीम देवतायाय प्रथमखण्डन वैलक्षण्यभटकोनं मृधधfथतम. पर म पनाम प्रकटमे कोपेतुर्नपलभ्यते ; प्रत्युत तत्प्रकाश एव पचतः इति विवरणग्रन् ९.न्ये मर्य व वै यूनचिह्नान्तर्गतः कृतः। १)-'षष्ठेकवचनमिदं द्वितीयक चस्य स्थाने प्रथम - इति वि० ।।