पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ २ एतमुत्यमिति टचात्मक टतीय सूताम् ३ २ उ १ १ सामवेदसंहिता । [४ प्र०: ०१३ सू०१ ,२ । २ ३ २ र ३ १ ३ १ एतमुत्वन्दशक्षिपामृजन्तिसिन्धुमातरम् । २ ३ तत्र, १ २ २ २ “सिन्धमातरं' यस्य सोमस्य मिन्धवी' नव; मातरी भवन्ति । “त्यं' तम् “एतम्’ इमम् सोमं “दश चित्रपः' दशा सङ्काका अङ्ग,लयीबा “सृजन्ति' शोधयन्ति । अपि च सोऽयम् “श्रादित्चभि:'$ प्रादित्थैः “समस्यत' मङ्गच्छते ॥ १ ॥ समादित्य भिरख्यत ॥ १ ॥ १ प्रथम ३ २ ६ २ ३ अथ तिीया । । १ १ ३ १ २ २ २ समिन्द्रेणेतवायुना तुतणतिपवित्र श्रा । ३ २ ३ २ ससूर्यस्यरश्मिभिः ॥ २ ।। ऋ७ वेu) ०, १, १९, । “सिन्धवः”–इति निघण्ट-प्रथम-त्रयीट् नदीनाम तु पटितम् ।

  • -ताथ नव “इमम् गङ्गे ( ). ८, २. ५ )”. १नि बच् न श्रृंना ज्ञ याः ।

तथाहि-गङ्गा, घमुभा, सरस्वता, तुद्रो, परुणौ ( इरावतो), मिक्रो, भद्रधा, वितम्ला, छाजिकीया ( वि पाट ) ; - इत्येना नव ।

  • “चियः”–इति निधाठावङ्गनिनाम : टोयम् (२, ५ ) ।

$ “बड़न्नञ्झन्टमि (१, १, १०, '-ति भिम ऐगभान' । | ट) व ६ १०, १, १९, ३ ।