पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ वारवन्तीयोत्तरम ॥ इन्द्रायेन्दाश्रौहोचायि। मा रुत्वा२३४तायि । पवाखा२३४द्दायि । मधुमत्ता ३४। १ २ श्राहोवा । इहा२३४चायि । उजुड़वा२३४मा: । अकस्य । १ र १ र २ र १ २ योनिमासा३४ । बौहोवा । इहा२३४द्दायि । श्रीही ३ ३ साभवेदसंहिता । [४५०१ ०११ सू० १,२,३। ४ र ५ र १ ३१२३४ । दाम् । एवियाईहा ॥१) तन्त्वाविप्राश्रौही ५. १ हायि। वाचोवी२३४दाः। पराष्किा२३४चा । एवन्ति

१ २ र १ २ ३ २ १ २ धण३४ । औौहोवा । इहा२३४चायि। उजुड़वा२३४सीम । ३ २ १ १ र ५ २ १ • २ सन्त्वाम् । जान्तिप्राया३४ । औद्दोवा । इद्दा २३४ २ चायि । औचो३१२३४ । वाः । एवियाचा ॥(२) रस १ , ७ २ ३ २ ३ र न्तेमा। चौहोहारि । त्री अय्र्या२३४मा । पिबातू२३ ४च्दायि । वरुण:का३४ । श्रौद्दोवा । इहा२३४च्द्दायि । र २ ३ १ ४ ५ उजुवा२३४वायि । पवमा। नास्यमम् ३४ । श्रौहोवा ।