पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ८ १ स्वान्नास २ ३ १ परितो गच्छन्ति । ० १ २ ३ वे ० २ सामवेदसंहिता । [४ प्र०२अ ४ १ सू०७,८ । २ -'सुता:'-इति च ।। ७ ।। । १ परिखानासइन्दवोमदायबईणागिरा । ६, ७, २ अथ २ ३

  • कट० व() ६, ७, ३४ ।।

३ ३ १ ० मधोअर्षन्तिधारया ॥ ७ ॐ ॥ “बई गा' महत्शा “गिररा' स्तुति रुपया वाचा युक्ताः सन्तः “मदाय' मदार्थ “मधीः'मधुर-रसस्य “धारया ' “परि अषन्ति' २ सुवाना: अभिष्यमागा ३ सप्तमी । “परिस्वानास :”–“परिसुवानास :'-इति पाठी, “मधीः” २ १ ३ १ ३ २ २ १ ३ १ १ २ श्रापानासोविखतोजिन्वन्तउषसीभगम्। १ २ ३ २ ३ २ ३ ‘विव स्वत:' दीप्तिमत: इन्द्रस्य ‘प्रापानास १ २ खराश्रणख'वितन्वते ॥ ८ १ ॥ “उघ्स ” “भग' शोभां “जिन्वन्त:' प्रेरयन्त: “सूरा:' सरन्त:4; सीमा ।