पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८अ०१ख०१ सू०२] उत्तरार्चिकः । भाषणे (अदा०प०) व्यत्ययेन विकरणस्य स्रः (३, १, ३८) “बहुलञ्छन्दसि (७, ४, ७८)'-इत्यभ्यामस्येत्वम् ], “महि व्रतः” प्रभूतकर्मा, “शुक्तिबन्धु ' [ बन्नन्ति शत्रूनिति बन्धूनि तजांसि बलानि वा ] दीप्ततेजस्कः, “पावक :' पापानां शोधकः, “वराह' वरच तदहश्च वराह: [ “राजाहः सखिभ्यष्टचु (५, ४, ८१)”–इति टच समासान्त : ; तस्मिन्त्रहनि अभिष्ट्रय मागत्वेन तद्दान् ; अर्ग आदित्वान्मत्वर्थीयोऽच् (५, २, १२७) ] तादृश: सीम: “रभन्’ रेभन्नं शव्द कुवेन्, “पदा' पदानि पात्राणि “अभ्थति' अभिगच्छति ; यद्दा, यथा कथन वराहः पदा पादेन भूमिं विक्रममाणः शव्द करोति तद्दत् ॥ १ ॥ =========== -- --- २उ ३ ९ १ २ क_ _ ३ १ _ • = -- २ २ ३ श्रष्ध द्वितीया । - २ ३ १ र ३ • • • १ १ २र • २ • २ ३ २३ दुर्मषंवाणम्प्रवदन्तिसाकम् ॥ २६ ॥ = * ३

=

३ १

  • _

३ २ २ _ _ _ 1 “मन्युम्'-इति } ऋ०-पाठाः । इति

  • “ साकं भवदति वाणमु'-इति च |

$ ऋ० वे०।। ) ०, ४, १२, ३ • • • • _ १०३ _ _ - -