पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूञ्ज पवने (क्या० प०) “अन्येभ्योऽपि दृश्यन्ते ( ३,२,१७८)” —इति विच् प्रत्ययः, प्राधातुक-लक्षणी गुगाः, “सावेकाच (६, १, १६ ८)”–इति कृतीयाया उदात्तत्वम्] । तथा हि “इन्दो !” त्व' 'मांथत्व' मन्यमानानां चातके “सरसि” उदके वसतीवयॉख्य “प्रधन्व' प्रगच्छ । “यस्थ' सीभस्य शोधन सति “ब्रन्नशित्” सर्वेषां प्रज्ञापकी मूलभूतो वा आदित्योऽपि “वात: न' वायुरिव “जूतिं' वेगं प्राप्तः सन् किश्च “पुरुमेध - । चित्” बहुविध-यज्ञ इन्द्रोऽपि ‘तकवे ' [ तकतिगति-कर्मसु पठितः (निध० २, १४, ६८), अस्मादौगादिक उन् प्रत्ययः ] मोमं गच्छत ; महा’ “नरं” कर्मनेतारं पुत्र' “धात्” ददातु प्रयच्छतु । स त्व ' प्रधन्वेति पूर्वेण: सम्बन्धः । “यस्य'-“अत्र”–इति पाठौ, “जूति'-“जूतः’-इति, इति च ॥ १

  • धात्”–“दात्’-॥

श्रय द्वितीया ।

३ १ २ ३ १ १ ३ २ ३ २उ २ ३ २ ३ १ २ ३ १ २ ३ ३ खाधिश्रुतेश्रवाय्यस्यतीर्थे । ३ १ २ १ २ २ 0 ये० ७, ४, २१, ३ । २ १ र ३ १ ३ २. २ २ र वृच्छन्नपवान्धूनवद्रणाय ॥ २ ॐ ॥