पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ अ० ६ व०४ स • २,३] उत्तराधिकः । २ १ ३ १

२ ३ २ ३ १ २ तेपूतासोविपश्चितःसीमासोद्धाशिरः। १ २ ३ १ ३ ३ २ २ ३ १ २ ३ अथ द्वितीया । १ ३

  • ऋ० वं • *१, ५, ३, १ ।

“पूता ' पवित्रेण परिपता:, “विपश्चितः” मेधाविनः, “ट्ध्याशिर ” दध्यामिथराणा, “' वसतीवर्याख्य उदके पृष्ठत जिगत्रव गमन-शीला: “भ्रव ‘ते' “मोमास ” सोमाः “सूरास: न' सूर्यया दूव “दर्शतासः” पात्रेषु सवर्दशनीया भवन्ति ' ॥ २ ॥ २ सूरासीनादर्शतासोजिगन्नवोध्रुवाघृते ॥ २ १ ॥ २ ऋ) वै।। १, ५, २, १ । १ १० ३ २ ३ ३ ३ अथ त्दृतीया । १ १ २ १ १ २ २ सुषाणासोव्यद्रिभिथितानागोरधित्वचि । २ ३ १ ३ २ ३ ११ (

  • र ३ २

७८. “गोः” अनुदुह “अधित्वचि' अधिषवगा-चर्मणि “चिताना ' ३ १ १ इषमस्मभ्यमभितःसमस्खरन्वसृविदः ॥ ३ +; ॥ २० ज्ञायमाना “अद्रिभि:' ग्रावभि: विविधैः “सुष्वाणास:' स्तूय मानाः “वसविद' वसुनी लम्भकाः “एते' मीमाः प्रभमभ्यम्