सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
सात्वततन्त्रे-


हरिलीलाश्रुतोच्चारे जाता प्रेममयी तु या ।
सत्सङ्गजान्यासाद्बाह्या सर्वदा साह्यनुत्तमा ॥ १६ ॥
तासां साधनसामग्री क्रमतः शृणु सत्तम ।
यामाश्रित्य समाप्नोति जनो भक्तिं जनार्दने ॥१७॥
स्वानुरूपस्वधर्मेण वासुदेवार्पणेन च ।
हिंसारहितयोगेन भगवत्पतिमादिषु ॥१८॥
श्रुतिदृीष्टस्पर्शपूजास्तुतिप्रत्यभिनन्दनैः ।
विषयाणां विरागेण स्वगुरोः परिचर्यया ॥ १९ ॥
निवृत्तिशास्त्रश्रवणैरुत्तमेषु क्षमादिभिः ।
समेषु मित्रभावेन दीनेषु दयया तथा ॥ २० ॥
भगवन्मूर्त्यभिध्यानैर्यशसां श्रुतिकीर्तनात् ।
भूतेषु भगवदृष्टया निर्गुणा भक्तिरुच्यते ॥ २१ ॥
लब्ध्वा तां निर्गुणां भक्तिं मुक्तिं चापि न मन्यते ।
मुक्तिः सैवेत्यभिहिता भगवद्भावकारिणी ॥ २२ ॥
अथ भाग(२)वतीभक्तेः साधनं शृणु सत्तम ।
यत्सर्वयत्नतः कार्यं पुरुषेण मनीषिणा ॥ २३ ॥
श्रीगुरोरुपदेशेन भगवद्भक्तितत्परैः ।
यथाकार्यं स्वकरणैर्भगवत्पादसेवनम् ॥ २४ ॥
वाचोच्चारोहरनाम्नां कर्णाभ्यां कर्मणां श्रुतिः ।
हस्ताभ्यां भगवद्देहमतिमादिषु सेवनम् ॥ २५ ॥
जिह्वया भगवदत्तनैवेद्यहरणं मुदा ।
नासया कृष्णपादाब्जलग्नगन्धानुजिघ्रणम् ॥ २६ ॥
भगवद्गात्रनिर्माल्य हरणं शिरसा तथा ।
दृष्ट्वा विष्णुजनादीनामक्षिणं सादरेण च ॥ २७ ॥


(१) आर्षः पुंवद्भावाभावः ।