पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।

त्क्तम्-“दुःखत्रयाभिघातादू' इति । दुःखानां त्रयं दुःखत्रयम् ।


इतिपदेन तादृशार्थद्वयं बोधितमित्यर्थः । दुःखानां त्रयमिति । अत्र त्रयपदं व्यूह्त्रयपरम् । आध्यात्मिकादेरपि प्रत्येकं नानात्वात् । अभेदः षष्ठ्यर्थः । तथाच दुःखाभिन्नव्यूहत्रयमित्यर्थः । अन्यथा दुःखसम्बन्धि तद् अन्यदेव किञ्चित् प्रतीयेत ।

अत्र त्रिपदं न्यूनाधिकसङ्ख्याव्यवच्छेदायेति केचित् । तदभिघातकेत्यत्र तत्पद्स्य दुःखसामान्यपरामर्शत्वाय तद् इत्यपरे । छ्

ननु “सङ्ख्याया अवयवे तयप्'(पा. सू. ४१ पा.२ अ. ५) त्यनेनावयवे वर्तमानात्सङ्ख्यावाचकाच्छब्दादवयविनि तयपूप्रत्यये विहिते तेनैवाभेदलाभे अभेदः षष्ठ्यर्थ इत्यसङ्गतम् । न च सूत्रेऽवयविबोधकपदाभावात्कथमवयविलाभ इति वाच्यम् । अस्येत्यधिकारात्। अत एव ‘अवयवे या सङ्ख्येत्युच्यते । अवयवशब्दोऽयं गुणब्दः, अस्यत्यनुवर्त्तते,तन य प्रांत अवयवा गुणस्तस्मिन्नवयविनि प्रत्ययेन भवितव्यम्'इंति महाभाष्यमपि सङ्गच्छते । ‘अवयवे या सङ्ख्या 'इति भाष्यं तु कैयटेन ‘अवयवे यः सङ्ख्यावाची शब्दो वर्तते तस्मादस्येत्यधिकारद्वयविनेि प्रत्ययो भवति'इतेि व्याख्यातम् । अवयवे. प्रत्ययविधाने च पञ्चावयवा. दशावयवा इत्यत्रापि स्यात् । अत एव ‘त्रयोऽवयवा अस्य तत् त्रयम्'इतितत्त्वबोधिनिीकारोक्तिरपि सङ्गच्छते । अन्यथाऽवयविपरत्वतात्पर्यकास्येतिकथनानुपपत्त्तेरिति चेत्, न । प्रत्ययस्याभेदार्थकत्वाभावेनार्थादभेदलाभेऽपि शब्देनालाभात् । नच प्रकृते समुदायस्यावयवारब्धत्वाभावाद् ‘अवयवारब्धो यो अवयवी' इति कैयटोक्तिर्विरुद्धेति वाच्यम् । ‘घटत्रयं पटत्रयम्'इत्यादौ बाधापत्त्या तद्वा क्यस्थयोगक्षेमसाधारणारब्धत्वपरत्वात् । नच कर्मधारया-