पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४३
तुष्टेर्नव भेदाः ।


 "आध्यात्मिक्यः” इनि आध्यात्मिक्यः---‘प्रकृति-. व्यतिरिक्त्त आत्मा ऽस्ति' इति प्रतिपद्य, ततो ऽस्य श्रवण- मंननादिना[१] विवेकसाक्षात्काराय त्वसदुपदशतुष्टो यो न प्रयतते तस्याध्यात्मिक्यश्चतस्रस्तुष्टयो भवन्ति, प्रकृति- व्यतिरिक्तमात्मानमधिकृत्य यस्मात्तास्तुष्टयस्तस्मादा- ध्यात्मिक्यः । कास्ता इत्यत आह--“प्रकृत्युपादानका लभाग्याख्याः”, प्रकृत्यादिराख्या यासां तास्तथोक्ताः ॥

 तत्र प्रकृत्याख्या तुष्टिर्यथा कस्यचिदुपदेशो-'विवे- कसाक्षात्कारो हि प्रकृतिपरिणामभदस्तञ्च प्रकृतिरेर्व करोतीति कृतन्तद्ध्यानाभ्यासेन, तस्मादेवमेवास्तु व- त्स',-इति संयमुपदेष्टव्यस्य तुष्टिः प्रकृत, सा तुष्टि: प्रकृत्याख्या अम्भ उच्यते ॥

 नने श्रवणमनयोर्न यतते इत्यर्थः । श्रवणमननादिनेति पाठे- ऽपि तत्रैवान्वयः । न यतते इत्यत्र हेतुमाह । असदुपदे- शेति । आध्यात्मिकपदस्य यौगिकन्चमाह । प्रकृतिव्यात- रिक्तमिति ।।

 तत्र प्रथमामाई । तत्रेति । अम्भ इत्यादिपरिभाषा सांख्याचार्यणामिति ।

 द्वितीयामाह । या त्विति । "तस्माच्छान्तो दान्त उपरत- स्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्ये" दिति श्रुतिमा- श्रित्याऽऽह । प्रव्रज्यायास्त्विति । उपरतपदेन सन्न्यासो वि- वक्षित इत्यर्थः । सलिलमित्यपि पारिभाषिकम् , एवमुत्तरत्रापि ।

 “तस्य ताव देव चिर यावन्न विमोक्ष्ये अर्थ संपत्स्येइत्यादि- श्रुतिमाश्रित्य तृतीयामाह । या तु प्रवज्येति



  १ श्रवणमनने इति टीकाकृत्संमतं पाठान्तरम् ।