पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४९
अनुमननिरूपणम् ।



अत्र विचारयामः-‘धूमवान्वनेः’ इत्यादिस्थापनायां यत्राभासत्वं, तत्र ‘न धूमवान्नार्द्रेन्धनाभावात्’ इत्यादिप्रतिस्थापनायां पूर्वसाधन- व्यतरेकस्य साध्यव्यापकत्वनानुपाधित्वात् ,क्कचित् पूर्वसाधनव्य तिरेक उपाध्याभास?' इत्येवं रीत्या यथाश्रुतमूलार्थसम्भवे ‘सत्प्र- पक्षोच्छेदः-पूर्वेसाधनव्यतिरेकस्योपाधित्वेनानुद्भावने बीजं, नतूपा- ध्याभासस्वम्’ इति मूळतात्पर्यवर्णनं दीधितिकृतामसङ्गतमिव भा- ति । उक्तरीत्या तदनुद्भावने उपाध्याभासत्वस्यैव नियामकत्व लाभात् । यदषि सप्रतिपक्षमात्रोच्छेदापत्तिः, तदप्यज्ञानविजृम्भि तम्, आभासस्थल एव पूर्वसाधनव्यतिरेकारूपोपाधेराभासत्वेन सत्प्रतिपक्षसम्भवात् । मूले च ‘धूमवान्वहे:'इत्यादिस्थापनायां ‘व- ह्निव्यतिरेकः इत्येव कथनौत्चियात् ।

 पूर्वसाधनव्याप्यव्यतिरेकः ६ । यथा-अकर्तृकत्वानुमाने नित्य- त्वादि, कादाचित्कत्वेन किञ्चित्कालावृत्तित्वरूपेण सकर्तृकवस्था- पनायामिति शेषः । अकर्तृकत्वानुमानेऽकर्त्तृकत्वसाधके प्रतिहे- . तावजन्य इत्यर्थः । एतेन ‘क्षित्यादिकं सकर्त्तृकं कार्येत्वात्'इत्यत्र स्थापनायमनित्यत्वस्य-प्रागभावृत्तेः कार्यत्वव्याप्यत्वेन नेित्यत्वं पूर्वसाधनव्याप्यव्यतिरेको न भवति, एवं क्षित्यादिकं न स- कर्त्तृकं शरीराजन्यत्वाद्व्योमवत्’ इत्यादौ क्षित्यादिव्योमान्यतरत्वा- वच्छिन्नसाध्यव्यापकं नित्यत्वं कादाचिकत्वाच्याप्यं सदुपाधिरे- वेति कथमाभासत्वम्' इति परास्तम् । तथा च ’क्षित्यादिकं सक- र्त्तृकं कादाचित्कत्वात्’ इत्यत्र नित्यत्वं कादाचित्कत्वव्याप्यं, त- द्व्यतिरेकश्च नित्यत्वमिति न पूर्वदोषः । 'क्षित्यादिकमकर्तृकमज- न्यत्वात्' इत्यादिप्रतिहेतौ क्षित्यादिव्योमान्यतरत्वावच्छिन्नसाध्य- व्यापकं नित्यत्वं यथा ; तथा तदवच्छिन्नाजन्यत्वरूप-साधनव्या- पकमपीति न सदुपाधित्व मिति न द्वितीयोपि दोष इति ।

 अत्र विचारयामः-"धूमवान्वह्नेः" धूमाभाववान्नार्द्गेध्ननाभावात्,’