पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सटीकसाङ्ख्यतत्वकौमुद्याम् ।



वच्छिन्नपरिमणवत्वस्य मृर्त्तत्वस्य पक्षमात्रव्यवर्त्तकवच्छिन्नपद- विशेषणकत्वेन पक्षेतरत्वतुल्यत्वात् ।

 यत्तु–दिक्कालौ नेश्वरादतिरिच्येते, मानाभावात्, तथावि- धमाकाशमिति दीधितिकृत आहुः तन्न । मानस्य लीलावतीकृद्भि- र्न्यायवल्लभाचार्यैरुक्तत्वात् । विभतमीश्वरादि न तत्तदुपधिप्त- म्वन्धघटकम्, विशेषगुणवत्वात् , पृथिवीवत् । घटनिष्ठसूर्यक्रि- याविशिष्टज्ञानं नेश्वारादिघटितसम्बन्धजन्यम्, घटनिष्ठक्रियाविशि ऽज्ञानत्वत्, घटश्चलतीति विशिष्टज्ञानवदित्यादेर्वाधकश्चाच्च । ’ईश्व- रान्नतिरिच्यते आकाशादि’ इति वदतस्तव कोऽभिप्रायः ?-किं यथा घटादयः परस्परभिन्नः सन्तोपि मृकायेत्वन्मृद्भिन्न न सन्ति, उतेश्वरेणैव तत्तत्कार्यनिर्वाहे शशयङ्गादिवन्नैव सन्तीति ? नाद्यः । तथाऽनङ्गीकारात् । न द्वितीयः । अत्मन आकाशः सं- भूतः, नैवेह किञ्चन आसीन्मृत्युनैवेदमावृतमासीन्मृत्युर्यस्योपसे- चनं स कालकालः तथाक्षरात्सम्भवन्तीह विश्वमियादिश्रुतिविरो-. थापत्तेः । ननु कालकार्यककरिणीदिगबास्तु देक्कर्यकरः कालोवस्तु, लाघवादिति चन्न । दशः स योगमत्रोपनायकत्वात् कालस्य च क्रियमात्रोपनायकत्वात् । नहि सूर्यक्रियासंयोगयोरेकमुप- नेयतावच्छेदकमस्ति । अन्यतरत्वस्य क्रियात्वाद्यपेक्षय गुर- त्वाव, इते चिरन्तनः पन्थाः, इति चेन्न । तरणिस्पन्दधघटकवेन कालसिद्धिर्न सभ्भवति । इदानीं घट इत्यादिप्रतीतेस्तरणिस्पन्दवै-. शिष्ट्यविषयत्वं मानाभावात् , दिक्कालयोः प्रमाणाभावाच्च । नता- वद्दिक्कालयोः प्रत्यक्षं प्रमाणम् । द्रवथग्राहकयोस्त्वक्चक्षुषोरूपविर- हिणि स्पर्शविरहिणिच्प्रवृत्तेः । मनसश्च बह्मनिरपेक्षस्य बहिरप्र- वृत्तेः । नाप्युपानीतभानामकं प्रत्यक्षम् । इतः पूर्वमनुपलम्भात् । एतेन ‘इदानीं घट इत्यादि प्रयक्षं तत्र मानम्, इति परास्तम् । इंद्रनीं घटो न तदानीमित्याद्यनुपपत्तेश्च । यदपि तपनपरिस्पदाः