पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
सटीकसाङ्ख्यतत्वकौमुद्यम् ।



भ्युपगम्यमानकोट्युपाधिनिष्ठसत्त्वप्रतिसन्धानं तर्क्कः। तदुपाधिकत्वं च तस्मिन्सत्यावश्यत्वम् । तथाहि--यदि ‘शब्दो नानित्यः स्यात्कार्यो न स्याद्’ इत्यादौ यदिशब्देन समभिव्याहृतकोटेः अव्यवस्थितवं परिगृहीतत्वं चोच्यते ।

 तदाहुराचार्य्य -अनियतकोट्युपनिषतं नियतकोट्युपग्रहस्य ' यद्यर्थत्वं तदेत्यनेन समभिव्याहृतं प्रत्युपाधित्वमुच्यते । अव्यव- स्थितत्वं च तस्य हीनबलार्थम्, अन्यथाऽऽपादकस्य व्यवस्थि- तवे हि तस्यापाद्यविरहेण तुल्यवे परस्परप्रतिबन्ध एव स्यान्न- त्वापादकस्य भङ्ग इंत्याहुः ।

 तन्न । तर्क्कस्याप्रसङ्गात्मकत्वदोषानिवृत्तेः । ‘अयं धूमो वाऽऽ- लोको वोऽऽभयथाऽपि वह्निव्याप्यह्’ इति ज्ञानजन्यानुमितावतिव्य- प्तेश्च । नचाभ्युपगतव्याप्यां प्रति व्यापकप्रसञ्जनं तर्क्कः। तत्प्रसञ्जने तर्क्काभासेऽतिप्रसङ्गवारणायाभ्युपगताते, अव्यापकप्रसञ्जन् आ- भासे तद्वारणाय व्यापकेति इति, विवक्षिते न पूर्वोक्त दोष इति वाच्यम् । 'यदे जलं सहकारिभिः संपत्स्यते तदा मे तृषं शमयिष्यति’ इत्यादिसम्भावनानामतर्क्के व्याप्तिमद- स्तिचेद्यापकं स्यादेव' इति निश्चयरूपप्रसङ्गानात्मकेऽव्याप्ते :। । येन गिरेग्निमत्त्वमिष्टं येन आत्मनः सुखदिस्वरूपत्वमिष्टं तं प्रति ‘यदि अयं धूमवान्स्यात्तदग्निमान् स्यात्, ‘अयमात्मा यदि ब्रह्मभिन्नः स्यात्’ ‘सत्यं ज्ञानम्’ इत्यादिश्रुत्युक्ततलक्षणः स्याद्’ इत्यादीष्टपादने तर्कभासेऽतिव्याप्तेश्च । नचानभ्युपगतव्यापक- मभ्युपगतव्याप्यम् च प्रतेि व्यपकप्रसञ्जनमितेि वक्तव्यमिति वा- च्यम् । अव्यप्येनेन्धनवत्त्वादिनाऽनभ्युपगतपर्वाताग्निमभ्युपगत धूमव्याप्यं प्रति इन्धनवत्त्वेन प्रसञ्जनेऽतिव्याप्तेः । नच व्याप्येने- त्यपि कार्यम् । तथाचानभ्युपगतव्यापकमभ्युपतव्याप्यं च प्रति व्याप्येन व्यापकप्रसञ्जनं तर्क्क इत्युक्ते नोक्तदेष इति वाच्यम्॥