पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
विषयः--
पृष्ठसङ्ख्याः.
 
साक्षिविभागादि
141-145
 
साक्षिफलं
"
 
क्वचिदनृतसाक्ष्यनुज्ञा
145-146
 
साक्षिद्वैविध्यनिर्णयः
146-147
 
साक्षिभिरन्यूनाधिकमेव वक्तव्यम्
"
 
कूटसाक्षिचिह्नानि
147-148
 
कूटसाक्षिदण्डः
148-149
 
एतद्दण्डस्य कालः
149-150
 
तत्र पणविवेकः
"
 
कूटसाक्षिदण्डने विशेषः
150-153
 
धर्मशास्त्रार्थशास्त्रयोर्बलाबलविवेचना
153-154
 
महत्यप्यपराधे ब्राह्मणस्य शरीरदण्डो न
154-155
 
साक्ष्यनुयोगप्रकारः
"
 
वर्णभेदेन सत्यापने वस्तुभेदा विशेषाश्च
155-157
 
साक्ष्यवादप्रकारः
157-158
 
कूटसाक्ष्यदोषाः
158-159
 
क्वचिदनृतसाक्ष्ये प्रत्यवायाभावः
159-162
 
असेधाक्राशयोर्बलाबलं
162-163
 
कुत्तालेखबलविचारः
163-166
 
दिव्यप्रमाणप्रवृत्तिः
167-169
 
स्थावरविषये लिखितस्याभावे दिव्यावसरः
169-170
 
दिव्यानां कालविशेषः
170-171
 
दिव्यप्रतिषेधकालः
"
 
वर्णभेदेन दिव्यभेदः
171-172
 
सर्ववर्णानां कोशाच्छुद्धिः
"
 
पुरुषविशेषे दिव्यविशेषनिषेधः
173
 
द्रव्यसंख्यविशेषेण दिव्यविशेषः
173-182
 
अपराधविशेषेण दिव्यस्थानानि
183
 
दिव्यनिर्माणप्रकारः
184
 
घटनिर्माणं
185-190