पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
463
व्यवहारकाण्डः

न शारीरो ब्राह्मणस्य दण्डो भवति कर्हिचित् ।
तथाऽपराधं विप्रं तु विकर्माण्यपि कारयेत् ॥
अवध्या ब्राह्मणा गावो लोकेऽस्मिन् वैदिकी श्रुतिः ।

इति । विगर्हितं कर्म पश्वादिपालनमिति चन्द्रिकाकारः । कारागृहनिवास इति भारुच्यादयः । अत एवाह हारीतः--

द्विजातीनामवध्यत्वान्मुण्डनं वध इष्यते ।

इति । आततायिनोपि ब्राह्मणस्य वधो न विद्यत इति प्रतिपादितं प्रकरणादौ । यत्तु-- विष्णुनोक्तं यत्र वधश्चोदितः तत्रेन्द्रियनिरोधः कर्तव्यः । तानीन्द्रियाणि दश । ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च वाक्पाणिपादपायूपस्थश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मकानि । तेषां निरोधः कर्तनं इति केचित् । तन्न । पूर्ववचनविरोधात् । किन्तु निरोधनं नाम शृङ्खलादिबन्धः पाणिपादस्य । वाङ्निरोधो मुखबन्धः । यत्तु सुमन्तुनोक्तं-- वधप्रतिनिधिः ब्राह्मणस्य चक्षुर्निरोध इति । निरोध-- उत्पाटनं । नचास्य वचनस्य चक्षुरिति विशेषोपादानेन विशेषपरत्वात् पूर्ववचनस्यात्रोपसंहार इति वाच्यं । अत एवाहुः महापराधे ब्राह्मणस्य वधप्रतिनिधित्वेन शिरोमौण्ड्यं देशविप्रवासः कारागृहबन्धः नेत्रोत्पाटनमिति यथाक्रममपराधतारतम्येन योजनीयमिति भारुचिप्रभृतयः । चन्द्रिकाकारस्तु--

न शारीरो ब्राह्मणस्य दण्डो भवति कर्हिचित् ।

इति । कर्हिचित्पदसामर्थ्यात् अक्षिनिरोधो नामाक्षिनिबन्धनं अक्षिचर्मसेवनं न तूत्पाटनमित्याह । तदेव सम्यगिति वृद्धाः । महापराधे स्त्रिया अपि अङ्गच्छेदादिवधान्तो दण्डोऽस्तीत्याह याज्ञवल्क्यः--